A 418-20 Muhūrtamārtaṇḍa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 418/20
Title: Muhūrtamārtaṇḍa
Dimensions: 25.5 x 11.2 cm x 63 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/864
Remarks:


Reel No. A 418-20 Inventory No. 44676

Title Muhūrttamārttaṇḍasaṭīka

Remarks a basic text with commentary

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 11.2 cm

Folios 61; missing fols. are 1–21, 26–27

Lines per Folio 11–13

Foliation figures in the upper left-hand margin under the abbreviation mu. mā. and in the lower right-hand margin under the word rāmaḥ of the verso

Place of Deposit NAK

Accession No. 4/864

Manuscript Features

Excerpts

«Beginning of the root text:»

/// śasto dvīśāgniśākrāṃtakapitṛrahitaiḥ sarvabhair mauñjibandho

vedeśe jñe balāḍhye gurusitakujavitsaṃjñakā vedapāḥ (7) syuḥ

svarkṣoccāṃśeṣu saumyāḥ śrutipatir api cet kendrakoṇasthitāḥ syur

varṇī vedārthavettā paśugṛhadhanavān atra maṃde ṃtyasevī 26 (fol. 22r6–7)

«Beginning of the commentary text:»

/// || atha nakṣatrāṇy āha | śasta iti spaṣṭaṃ | uktaṃ ca |

maghā ca bharaṇī jyeṣṭhā viśākhā caiva kṛttikā ||

nakṣatrapaṃcakaṃ prājñair na grāhyaṃ vrata(2)baṃdhane

iti. kasmin sati. vedeśe vedapatau jñe budhe balāḍhye sati | sthānādibalasamṛddhe sati | te ke vedeśā ity apekṣāyām āha. guru(3)sitakujavitsaṃjñakāḥ kramāt vedapāḥ syuḥ | tac ca. guruṛgvedasya (!). śukro yajurvedasya. bhaumaḥ sāmavedasya. vihudho (!) ʼtharvavedasya. (4) pa (!) ity arthaḥ || (fol. 22r1–4)

«End of the root text:»

rātryarddhe madano13 muni7r dalayute yāme caturthyādyake

prā(7)grātrau paṭhanaṃ tvayā karaṇato māsaṃ niśaḥ prāgdale ||

śvo ʼnadhyāya itīha rātripaṭhanaṃ varjyaṃ sadā sandhyayoś

cauropa (!) iva yāmake tridivasaṃ durbhu(8)kpratigrāhayoḥ || 152 || 7 ||     || (fol. 84r6–8)

«End of the commentary text:»

aṣṭamyāṃ ca caturdaśyāṃ pratipadyāṃ ca varjayet.

dharmaśā(12)strapurā[[ṇa]]śca śāstraṃ tatkālikaṃ budhaḥ ||

vimiśritāsu kartavyaṃ saptamyādiprayatnataḥ ||

purāṇābhyāsanādīni paṃcadśyoś ca vā na vā ||

nāṃtarā(13)gamane doṣaḥ purāṇādiṣu vidyate ||

na śasyate ca tatkāle ghṛtaṃ saṃprāśyatāṃ budhaḥ ||

nīyamānaṃ śavaṃ dṛṣṭvā (mahisyaṃ) vā dvijottamaḥ ||

akā- /// (fol. 84v11–13 )

«Colophon of the root text:»

iti śrīmuhūrttamārttaṇḍe ʼnadhyāyaprakaraṇaṃ samāptam ||     || gaṇapatir vijayatetarām || || (fol. 84r8)

«Colophon of the commentary text:»

Microfilm Details

Reel No. A 418/20

Date of Filming 07-08-1972

Exposures 78

Used Copy Kathmandu

Type of Film positive

Remarks two exp. fols are 22r, 46v–49r, 50v–51r, 57v–58r, 62v–63r, 79v–80r, 84v, three exp. fol. is 40r–41v and four exp. fol. is 66v–67r

Catalogued by BK

Date 20-06-2006

Bibliography