A 418-20 Muhūrtamārtaṇḍa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 418/20
Title: Muhūrtamārtaṇḍa
Dimensions: 25.5 x 11.2 cm x 63 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/864
Remarks:
Reel No. A 418-20 Inventory No. 44676
Title Muhūrttamārttaṇḍasaṭīka
Remarks a basic text with commentary
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.5 x 11.2 cm
Folios 61; missing fols. are 1–21, 26–27
Lines per Folio 11–13
Foliation figures in the upper left-hand margin under the abbreviation mu. mā. and in the lower right-hand margin under the word rāmaḥ of the verso
Place of Deposit NAK
Accession No. 4/864
Manuscript Features
Excerpts
«Beginning of the root text:»
/// śasto dvīśāgniśākrāṃtakapitṛrahitaiḥ sarvabhair mauñjibandho
vedeśe jñe balāḍhye gurusitakujavitsaṃjñakā vedapāḥ (7) syuḥ
svarkṣoccāṃśeṣu saumyāḥ śrutipatir api cet kendrakoṇasthitāḥ syur
varṇī vedārthavettā paśugṛhadhanavān atra maṃde ṃtyasevī 26 (fol. 22r6–7)
«Beginning of the commentary text:»
/// || atha nakṣatrāṇy āha | śasta iti spaṣṭaṃ | uktaṃ ca |
maghā ca bharaṇī jyeṣṭhā viśākhā caiva kṛttikā ||
nakṣatrapaṃcakaṃ prājñair na grāhyaṃ vrata(2)baṃdhane
iti. kasmin sati. vedeśe vedapatau jñe budhe balāḍhye sati | sthānādibalasamṛddhe sati | te ke vedeśā ity apekṣāyām āha. guru(3)sitakujavitsaṃjñakāḥ kramāt vedapāḥ syuḥ | tac ca. guruṛgvedasya (!). śukro yajurvedasya. bhaumaḥ sāmavedasya. vihudho (!) ʼtharvavedasya. (4) pa (!) ity arthaḥ || (fol. 22r1–4)
«End of the root text:»
rātryarddhe madano13 muni7r dalayute yāme caturthyādyake
prā(7)grātrau paṭhanaṃ tvayā karaṇato māsaṃ niśaḥ prāgdale ||
śvo ʼnadhyāya itīha rātripaṭhanaṃ varjyaṃ sadā sandhyayoś
cauropa (!) iva yāmake tridivasaṃ durbhu(8)kpratigrāhayoḥ || 152 || 7 || || (fol. 84r6–8)
«End of the commentary text:»
aṣṭamyāṃ ca caturdaśyāṃ pratipadyāṃ ca varjayet.
dharmaśā(12)strapurā[[ṇa]]śca śāstraṃ tatkālikaṃ budhaḥ ||
vimiśritāsu kartavyaṃ saptamyādiprayatnataḥ ||
purāṇābhyāsanādīni paṃcadśyoś ca vā na vā ||
nāṃtarā(13)gamane doṣaḥ purāṇādiṣu vidyate ||
na śasyate ca tatkāle ghṛtaṃ saṃprāśyatāṃ budhaḥ ||
nīyamānaṃ śavaṃ dṛṣṭvā (mahisyaṃ) vā dvijottamaḥ ||
akā- /// (fol. 84v11–13 )
«Colophon of the root text:»
iti śrīmuhūrttamārttaṇḍe ʼnadhyāyaprakaraṇaṃ samāptam || || gaṇapatir vijayatetarām || || (fol. 84r8)
«Colophon of the commentary text:»
Microfilm Details
Reel No. A 418/20
Date of Filming 07-08-1972
Exposures 78
Used Copy Kathmandu
Type of Film positive
Remarks two exp. fols are 22r, 46v–49r, 50v–51r, 57v–58r, 62v–63r, 79v–80r, 84v, three exp. fol. is 40r–41v and four exp. fol. is 66v–67r
Catalogued by BK
Date 20-06-2006
Bibliography